| RArṇ, 12, 10.2 |
| taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // | Kontext |
| RArṇ, 12, 25.1 |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 15, 70.2 |
| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext |
| RArṇ, 17, 20.1 |
| anena kramayogeṇa tāre tāmraṃ tu vāhayet / | Kontext |
| RArṇ, 17, 39.0 |
| sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // | Kontext |
| RArṇ, 17, 41.2 |
| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 53.2 |
| taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // | Kontext |
| RArṇ, 17, 62.1 |
| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Kontext |
| RArṇ, 8, 56.2 |
| samadvitriguṇān tāmre vāhayedvaṅgapannagān // | Kontext |
| RArṇ, 8, 58.3 |
| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Kontext |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Kontext |
| RArṇ, 8, 72.1 |
| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Kontext |
| RCint, 3, 120.2 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Kontext |
| RCint, 3, 121.2 |
| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Kontext |
| RCint, 3, 123.1 |
| vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / | Kontext |
| RCint, 3, 125.2 |
| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Kontext |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Kontext |
| RHT, 18, 15.1 |
| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Kontext |
| RHT, 18, 40.2 |
| prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / | Kontext |
| RPSudh, 2, 93.1 |
| anenaiva prakāreṇa triguṇaṃ vāhayettrapu / | Kontext |
| RRÅ, V.kh., 10, 3.1 |
| evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam / | Kontext |
| RRÅ, V.kh., 10, 4.1 |
| nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 10, 5.3 |
| evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // | Kontext |
| RRÅ, V.kh., 10, 8.2 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / | Kontext |
| RRÅ, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Kontext |
| RRÅ, V.kh., 10, 29.1 |
| evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / | Kontext |
| RRÅ, V.kh., 10, 30.2 |
| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 32.1 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Kontext |
| RRÅ, V.kh., 10, 34.1 |
| vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / | Kontext |
| RRÅ, V.kh., 14, 59.1 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Kontext |
| RRÅ, V.kh., 14, 64.2 |
| etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 66.1 |
| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 70.2 |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 14, 73.2 |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 74.2 |
| tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // | Kontext |
| RRÅ, V.kh., 14, 79.1 |
| taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext |
| RRÅ, V.kh., 14, 86.2 |
| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Kontext |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Kontext |
| RRÅ, V.kh., 14, 93.2 |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 98.2 |
| taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 101.1 |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 14, 104.1 |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 5.2 |
| ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake / | Kontext |
| RRÅ, V.kh., 15, 17.2 |
| mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 15, 18.0 |
| triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // | Kontext |
| RRÅ, V.kh., 15, 18.0 |
| triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // | Kontext |
| RRÅ, V.kh., 15, 22.2 |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Kontext |
| RRÅ, V.kh., 15, 53.1 |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 15, 67.1 |
| mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 6, 90.1 |
| triguṇaṃ vāhayedevaṃ rasarājasya pannagam / | Kontext |
| RRÅ, V.kh., 6, 97.2 |
| tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 101.2 |
| ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, V.kh., 7, 27.1 |
| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Kontext |