| RArṇ, 11, 196.2 |
| tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet // | Kontext |
| RArṇ, 12, 95.2 |
| sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 119.4 |
| daradaṃ caiva lohāni sahasrāṃśena vedhayet // | Kontext |
| RArṇ, 12, 126.2 |
| sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 128.2 |
| tenaiva sarvalohāni sahasrāṃśena vedhayet // | Kontext |
| RArṇ, 12, 218.2 |
| sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 327.1 |
| dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati / | Kontext |
| RArṇ, 14, 65.2 |
| sahasrāṃśena tenaiva sarvalohāni vedhayet // | Kontext |
| RArṇ, 14, 81.1 |
| tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 90.1 |
| tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 91.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 97.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 138.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 15, 21.3 |
| sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // | Kontext |
| RArṇ, 15, 70.1 |
| śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / | Kontext |
| RArṇ, 15, 78.2 |
| caturguṇena tenaiva sahasrāṃśena kāñcanam // | Kontext |
| RArṇ, 15, 120.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 76.2 |
| sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 17, 153.2 |
| anena kramayogeṇa sahasrāṃśena vedhakaḥ // | Kontext |
| RArṇ, 8, 54.2 |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Kontext |
| RCint, 3, 122.2 |
| cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati // | Kontext |
| RCint, 3, 127.2 |
| samacāritamātreṇa sahasrāṃśena vidhyati // | Kontext |
| RRÅ, V.kh., 12, 60.2 |
| jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // | Kontext |
| RRÅ, V.kh., 12, 65.2 |
| evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // | Kontext |
| RRÅ, V.kh., 14, 27.2 |
| caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 37.3 |
| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // | Kontext |
| RRÅ, V.kh., 14, 52.1 |
| sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 14, 76.2 |
| krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 14, 95.1 |
| sahasrāṃśena cānena tāmravedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 35.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 37.3 |
| caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 78.2 |
| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // | Kontext |
| RRÅ, V.kh., 15, 106.1 |
| lepayenmadhunāktena sahasrāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 16, 84.0 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 89.1 |
| tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 16, 97.2 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 118.1 |
| sahasraguṇite jīrṇe sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 18, 64.2 |
| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 20, 69.2 |
| sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 20, 72.3 |
| tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // | Kontext |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Kontext |
| RRÅ, V.kh., 5, 8.1 |
| sahasrāṃśe site heme divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 45.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 92.1 |
| sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 6, 103.1 |
| tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 78.1 |
| anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 7, 101.1 |
| sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet / | Kontext |
| RRÅ, V.kh., 7, 123.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 8, 38.1 |
| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / | Kontext |
| RRÅ, V.kh., 8, 64.2 |
| sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 70.2 |
| sahasrāṃśena śulbasya drutasyopari dāpayet // | Kontext |
| RRÅ, V.kh., 9, 25.2 |
| tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / | Kontext |
| RRÅ, V.kh., 9, 68.1 |
| sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 9, 113.1 |
| sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 114.3 |
| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Kontext |