| KaiNigh, 2, 36.1 |
| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Kontext |
| RAdhy, 1, 419.1 |
| drutirjātā śvetadhānyābhrakodbhavā / | Kontext |
| RAdhy, 1, 440.1 |
| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Kontext |
| RArṇ, 12, 288.1 |
| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Kontext |
| RArṇ, 15, 131.1 |
| cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ / | Kontext |
| RArṇ, 7, 153.1 |
| paribālaṃ tu yallohaṃ tathā ca malayodbhavam / | Kontext |
| RArṇ, 9, 16.1 |
| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Kontext |
| RājNigh, 13, 116.2 |
| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Kontext |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Kontext |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext |
| RCint, 3, 121.1 |
| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / | Kontext |
| RCint, 4, 25.2 |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Kontext |
| RCint, 6, 49.2 |
| tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // | Kontext |
| RCint, 6, 70.1 |
| cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / | Kontext |
| RCūM, 11, 95.1 |
| karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / | Kontext |
| RCūM, 14, 144.2 |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / | Kontext |
| RCūM, 14, 155.1 |
| evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 14, 205.1 |
| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Kontext |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext |
| RMañj, 3, 50.1 |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Kontext |
| RMañj, 6, 93.1 |
| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Kontext |
| RMañj, 6, 200.1 |
| jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / | Kontext |
| RPSudh, 1, 140.2 |
| bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // | Kontext |
| RPSudh, 2, 81.2 |
| tathā ca kaṃguṇītaile karavīrajaṭodbhave // | Kontext |
| RPSudh, 2, 82.1 |
| jātīphalodbhavenāpi vatsanāgodbhavena ca / | Kontext |
| RPSudh, 2, 82.1 |
| jātīphalodbhavenāpi vatsanāgodbhavena ca / | Kontext |
| RPSudh, 2, 82.2 |
| bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai // | Kontext |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Kontext |
| RPSudh, 6, 25.2 |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Kontext |
| RRÅ, R.kh., 2, 35.2 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Kontext |
| RRÅ, R.kh., 3, 9.1 |
| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / | Kontext |
| RRÅ, R.kh., 4, 31.1 |
| kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake / | Kontext |
| RRÅ, R.kh., 5, 26.1 |
| meghanādā śamī śyāmā śṛṅgī madanakodbhavam / | Kontext |
| RRÅ, R.kh., 7, 46.2 |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext |
| RRÅ, V.kh., 17, 33.1 |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext |
| RRÅ, V.kh., 17, 51.2 |
| cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // | Kontext |
| RRÅ, V.kh., 19, 132.1 |
| mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam / | Kontext |
| RRÅ, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 9, 26.2 |
| mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // | Kontext |
| RRS, 10, 69.2 |
| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Kontext |
| RRS, 10, 71.1 |
| kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam / | Kontext |
| RRS, 10, 74.2 |
| karkaṭīśiśumārī ca gośūkaranarodbhavā / | Kontext |
| RRS, 11, 119.1 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Kontext |
| RRS, 3, 134.1 |
| karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / | Kontext |
| RRS, 5, 169.1 |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / | Kontext |
| RRS, 5, 184.1 |
| evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 17.1 |
| pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 236.1 |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Kontext |