| RAdhy, 1, 254.1 | 
	| bhāvenāpi mṛto bheko yatra kutrāpi labhyate / | Kontext | 
	| RAdhy, 1, 255.1 | 
	| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext | 
	| RAdhy, 1, 255.2 | 
	| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Kontext | 
	| RAdhy, 1, 258.2 | 
	| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext | 
	| RAdhy, 1, 262.1 | 
	| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Kontext | 
	| RArṇ, 17, 11.1 | 
	| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Kontext | 
	| RArṇ, 8, 84.1 | 
	| bhekaśūkarameṣāhimatsyakūrmajalaukasām / | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RCint, 3, 132.1 | 
	| bhekasūkarameṣāhimatsyakūrmajalaukasām / | Kontext | 
	| RCint, 4, 4.1 | 
	| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext | 
	| RCint, 4, 5.2 | 
	| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext | 
	| RCint, 7, 99.2 | 
	| bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // | Kontext | 
	| RCūM, 9, 20.1 | 
	| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Kontext | 
	| RMañj, 3, 27.1 | 
	| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Kontext | 
	| RMañj, 3, 37.1 | 
	| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
	| RRÅ, V.kh., 17, 47.1 | 
	| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 113.1 | 
	| atisthūlasya bhekasya nivāryāntrāṇi tatra vai / | Kontext | 
	| RRÅ, V.kh., 3, 61.1 | 
	| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Kontext |