| RCūM, 14, 40.1 | |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Kontext | 
| RCūM, 14, 40.2 | |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
| RPSudh, 4, 35.2 | |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext | 
| RRS, 5, 42.1 | |
| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Kontext | 
| RRS, 5, 42.2 | |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
| RSK, 2, 14.1 | |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext | 
| RSK, 2, 15.1 | |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |