| RArṇ, 12, 246.2 |
| jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 254.2 |
| avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Kontext |
| RArṇ, 12, 257.2 |
| siddhakanyāśatavṛto yāvat kalpān caturdaśa // | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 14, 54.2 |
| jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // | Kontext |
| RArṇ, 14, 63.1 |
| jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / | Kontext |
| RCint, 3, 157.3 |
| phalamasya kalpapramitamāyuḥ / | Kontext |
| RCūM, 15, 4.1 |
| kalpādau śivayoḥ prītyā parasparajigīṣayā / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RHT, 15, 13.2 |
| ekenaiva palena tu kalpāyutajīvitaṃ kurute // | Kontext |