| BhPr, 1, 8, 154.1 |
| āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / | Kontext |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext |
| RArṇ, 12, 109.1 |
| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / | Kontext |
| RCint, 3, 162.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RKDh, 1, 1, 75.3 |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 164.2 |
| tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // | Kontext |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Kontext |
| RMañj, 6, 88.0 |
| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // | Kontext |
| RRÅ, R.kh., 7, 28.2 |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Kontext |
| RRÅ, R.kh., 9, 51.1 |
| siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam / | Kontext |
| RRÅ, R.kh., 9, 56.2 |
| yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // | Kontext |
| RRÅ, V.kh., 10, 3.2 |
| pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 9.2 |
| patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // | Kontext |
| RRÅ, V.kh., 10, 57.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext |
| RRÅ, V.kh., 14, 25.2 |
| siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // | Kontext |
| RRÅ, V.kh., 15, 101.2 |
| rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // | Kontext |
| RRÅ, V.kh., 16, 20.3 |
| guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // | Kontext |
| RRÅ, V.kh., 18, 57.2 |
| tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // | Kontext |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 18, 139.2 |
| rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / | Kontext |
| RRÅ, V.kh., 18, 147.2 |
| rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam / | Kontext |
| RRÅ, V.kh., 19, 5.1 |
| ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / | Kontext |
| RRÅ, V.kh., 2, 10.1 |
| kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām / | Kontext |
| RRÅ, V.kh., 2, 14.1 |
| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Kontext |
| RRÅ, V.kh., 20, 106.2 |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext |
| RRÅ, V.kh., 20, 135.2 |
| kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī // | Kontext |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 109.2 |
| siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // | Kontext |
| RRÅ, V.kh., 5, 5.1 |
| sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet / | Kontext |
| RRÅ, V.kh., 5, 34.1 |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Kontext |
| RRÅ, V.kh., 7, 6.2 |
| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext |
| RRÅ, V.kh., 7, 26.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RRÅ, V.kh., 7, 42.2 |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| ŚdhSaṃh, 2, 12, 158.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // | Kontext |