| BhPr, 1, 8, 97.3 | |
| vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // | Kontext |
| RCint, 3, 183.2 | |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext |
| RCūM, 14, 49.1 | |
| niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / | Kontext |
| RPSudh, 3, 14.1 | |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |