| BhPr, 2, 3, 175.2 |
| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Kontext |
| RAdhy, 1, 299.1 |
| nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam / | Kontext |
| RAdhy, 1, 347.2 |
| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // | Kontext |
| RAdhy, 1, 440.2 |
| candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // | Kontext |
| RAdhy, 1, 452.2 |
| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // | Kontext |
| RArṇ, 11, 133.2 |
| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Kontext |
| RArṇ, 12, 147.1 |
| taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / | Kontext |
| RArṇ, 12, 178.1 |
| tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / | Kontext |
| RArṇ, 12, 381.1 |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext |
| RArṇ, 15, 203.1 |
| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Kontext |
| RArṇ, 6, 64.1 |
| tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / | Kontext |
| RArṇ, 7, 87.1 |
| taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / | Kontext |
| RCint, 3, 29.1 |
| miśritau cedrase nāgavaṅgau vikrayahetunā / | Kontext |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Kontext |
| RCint, 4, 14.1 |
| miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / | Kontext |
| RCint, 8, 262.2 |
| miśrayitvā palāśasya sarvāṅgarasabhāvitam // | Kontext |
| RCint, 8, 263.2 |
| bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // | Kontext |
| RCūM, 10, 51.1 |
| tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ / | Kontext |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RCūM, 11, 41.2 |
| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // | Kontext |
| RHT, 18, 11.1 |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Kontext |
| RMañj, 3, 31.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RPSudh, 3, 19.1 |
| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Kontext |
| RPSudh, 4, 77.2 |
| vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Kontext |
| RPSudh, 5, 43.2 |
| anena vidhinā kāryaṃ pañcagavyena miśritam // | Kontext |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Kontext |
| RRÅ, R.kh., 7, 50.1 |
| vāratrayaṃ tato piṣṭvā tu miśritam / | Kontext |
| RRÅ, V.kh., 12, 79.1 |
| abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / | Kontext |
| RRÅ, V.kh., 13, 26.2 |
| kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam // | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 19, 87.2 |
| jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // | Kontext |
| RRÅ, V.kh., 19, 114.2 |
| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Kontext |
| RRÅ, V.kh., 2, 33.2 |
| gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet // | Kontext |
| RRÅ, V.kh., 4, 79.2 |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // | Kontext |
| RRÅ, V.kh., 4, 144.2 |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // | Kontext |
| RRÅ, V.kh., 7, 15.2 |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Kontext |
| RRS, 11, 35.1 |
| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Kontext |
| RRS, 2, 48.2 |
| tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // | Kontext |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RRS, 3, 84.2 |
| kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // | Kontext |
| RRS, 3, 159.2 |
| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / | Kontext |
| RRS, 3, 164.1 |
| rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / | Kontext |
| RSK, 2, 15.2 |
| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Kontext |
| ŚdhSaṃh, 2, 12, 35.2 |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Kontext |
| ŚdhSaṃh, 2, 12, 272.2 |
| mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet // | Kontext |