| RCint, 3, 185.2 | 
	|   recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Kontext | 
	| RCint, 8, 100.1 | 
	|   āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Kontext | 
	| RMañj, 6, 337.3 | 
	|   jalodaraharaṃ caiva tīvreṇa recanena tu // | Kontext | 
	| RMañj, 6, 340.1 | 
	|   recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / | Kontext | 
	| RMañj, 6, 342.2 | 
	|   dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext | 
	| RPSudh, 1, 160.1 | 
	|   ādau tu vamanaṃ kṛtvā paścādrecanamācaret / | Kontext | 
	| ŚdhSaṃh, 2, 12, 140.1 | 
	|   dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 142.2 | 
	|   triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Kontext |