| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext |
| RCint, 3, 189.2 |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // | Kontext |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext |
| RMañj, 2, 25.2 |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Kontext |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Kontext |
| RPSudh, 2, 83.1 |
| devadārubhavenāpi pācayenmatimān bhiṣak / | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Kontext |
| RPSudh, 5, 31.1 |
| khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RPSudh, 5, 34.1 |
| varākaṣāyairmatimān tathā kuru bhiṣagvara / | Kontext |
| RPSudh, 5, 39.1 |
| dhānyābhrakena tulyena mardayenmatimānbhiṣak / | Kontext |
| RRĂ…, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |