| RAdhy, 1, 324.2 |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Kontext |
| RArṇ, 10, 1.2 |
| rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RArṇ, 9, 19.1 |
| evaṃ saṃgṛhya sambhārān rasakarma samācaret / | Kontext |
| RCūM, 14, 43.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RCūM, 4, 117.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RCūM, 9, 20.2 |
| vasayā ca vasāvargo rasakarmaṇi śasyate // | Kontext |
| RMañj, 1, 12.1 |
| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RRÅ, V.kh., 1, 18.1 |
| kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi / | Kontext |
| RRÅ, V.kh., 2, 3.2 |
| amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // | Kontext |
| RRS, 10, 73.2 |
| etebhyastailamādāya rasakarmaṇi yojayet // | Kontext |
| RRS, 10, 83.1 |
| rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api / | Kontext |
| RRS, 5, 45.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext |
| RSK, 2, 15.2 |
| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Kontext |
| RSK, 3, 9.2 |
| etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi // | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |