| RArṇ, 15, 81.1 |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / | Kontext |
| RCint, 3, 198.2 |
| koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Kontext |
| RCūM, 16, 70.2 |
| caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // | Kontext |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext |
| RRÅ, R.kh., 9, 63.2 |
| kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // | Kontext |
| RRÅ, R.kh., 9, 64.2 |
| śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // | Kontext |