| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Kontext |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext |
| RCint, 3, 203.0 |
| yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // | Kontext |
| RCint, 8, 176.2 |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext |
| RMañj, 2, 60.1 |
| abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / | Kontext |
| RMañj, 6, 113.1 |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
| RMañj, 6, 121.1 |
| na cānnapāne parihāramasti na śītavātādhvani maithune ca / | Kontext |
| RMañj, 6, 264.1 |
| vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / | Kontext |
| ŚdhSaṃh, 2, 12, 70.1 |
| vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / | Kontext |