| RCint, 3, 206.1 | |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCūM, 14, 203.2 | |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RMañj, 6, 171.2 | |
| pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // | Kontext |
| RRĂ…, R.kh., 6, 21.2 | |
| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // | Kontext |
| ŚdhSaṃh, 2, 12, 78.1 | |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 120.2 | |
| pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // | Kontext |