| BhPr, 2, 3, 73.2 |
| mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān // | Kontext |
| RArṇ, 10, 3.2 |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Kontext |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Kontext |
| RPSudh, 1, 25.3 |
| uddeśato mayātraiva nāmāni kathitāni vai // | Kontext |
| RPSudh, 1, 27.1 |
| kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / | Kontext |
| RPSudh, 6, 22.2 |
| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Kontext |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Kontext |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Kontext |
| RRS, 11, 129.2 |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext |
| RSK, 2, 17.2 |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // | Kontext |