| BhPr, 1, 8, 35.0 |
| vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // | Kontext |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Kontext |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext |
| BhPr, 1, 8, 197.2 |
| daityasya rudhirājjātastarur aśvatthasannibhaḥ / | Kontext |
| BhPr, 2, 3, 7.3 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 14.1 |
| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / | Kontext |
| KaiNigh, 2, 109.2 |
| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // | Kontext |
| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext |
| RAdhy, 1, 16.2 |
| sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // | Kontext |
| RAdhy, 1, 21.1 |
| jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / | Kontext |
| RAdhy, 1, 70.2 |
| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext |
| RAdhy, 1, 259.1 |
| na bandho jāyate hemno jātaṃ taddravarūpitam / | Kontext |
| RAdhy, 1, 259.2 |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // | Kontext |
| RAdhy, 1, 267.2 |
| itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // | Kontext |
| RAdhy, 1, 269.2 |
| jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // | Kontext |
| RAdhy, 1, 324.1 |
| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Kontext |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext |
| RAdhy, 1, 419.1 |
| drutirjātā śvetadhānyābhrakodbhavā / | Kontext |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext |
| RAdhy, 1, 428.2 |
| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext |
| RAdhy, 1, 430.2 |
| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // | Kontext |
| RAdhy, 1, 456.1 |
| ādatte niyataṃ velaṃ valistasya na jāyate / | Kontext |
| RAdhy, 1, 457.1 |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Kontext |
| RAdhy, 1, 458.2 |
| ca ṣoṭo jāto 'yamadbhutaḥ // | Kontext |
| RArṇ, 1, 21.1 |
| acirājjāyate devi śarīram ajarāmaram / | Kontext |
| RArṇ, 1, 23.2 |
| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // | Kontext |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Kontext |
| RArṇ, 11, 40.2 |
| jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 11, 41.2 |
| mardanājjāyate piṣṭī nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 12, 165.0 |
| pañcaviṃśaddinānte tu jāyate kanakottamam // | Kontext |
| RArṇ, 12, 169.2 |
| dhameddhavāgninā caiva jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 240.2 |
| jāyate haritaṃ snigdhamahorātreṇa niścitam / | Kontext |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Kontext |
| RArṇ, 14, 39.1 |
| prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam / | Kontext |
| RArṇ, 15, 13.1 |
| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext |
| RArṇ, 15, 65.3 |
| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // | Kontext |
| RArṇ, 15, 88.2 |
| anena kramayogeṇa jāyate gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 144.3 |
| khoṭastu jāyate hemni saha hemnā tu sārayet / | Kontext |
| RArṇ, 15, 144.4 |
| akṣīṇo milate hemni samāvartaśca jāyate // | Kontext |
| RArṇ, 15, 162.2 |
| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Kontext |
| RArṇ, 16, 24.1 |
| tato vai sūtarājasya jāyate raśmimaṇḍalam / | Kontext |
| RArṇ, 16, 51.2 |
| rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate / | Kontext |
| RArṇ, 16, 86.1 |
| rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / | Kontext |
| RArṇ, 6, 133.3 |
| andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // | Kontext |
| RArṇ, 7, 49.2 |
| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RArṇ, 7, 99.2 |
| trividhaṃ jāyate hema caturthaṃ nopalabhyate // | Kontext |
| RArṇ, 7, 149.2 |
| mārayet puṭapākena nirutthaṃ bhasma jāyate // | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RCint, 3, 189.1 |
| iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / | Kontext |
| RCint, 5, 16.2 |
| tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // | Kontext |
| RCint, 5, 21.3 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext |
| RCint, 6, 26.2 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| RCint, 6, 39.2 |
| udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // | Kontext |
| RCint, 6, 70.2 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext |
| RCint, 7, 49.2 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| RCūM, 10, 98.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext |
| RCūM, 11, 96.1 |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / | Kontext |
| RCūM, 11, 111.2 |
| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Kontext |
| RCūM, 14, 4.2 |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RCūM, 14, 7.1 |
| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext |
| RCūM, 14, 28.1 |
| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / | Kontext |
| RCūM, 14, 127.2 |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext |
| RCūM, 15, 16.1 |
| evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ / | Kontext |
| RCūM, 15, 17.2 |
| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext |
| RCūM, 4, 74.2 |
| pataṃgikalkato jātā lohe tāratvahematā // | Kontext |
| RMañj, 2, 18.1 |
| jāyate rasasindūraṃ taruṇāruṇasannibham / | Kontext |
| RMañj, 2, 34.3 |
| āraktaṃ jāyate bhasma sarvayogeṣu yojayet // | Kontext |
| RMañj, 2, 36.1 |
| pācayedrasasindūraṃ jāyate'ruṇasannibham / | Kontext |
| RMañj, 5, 6.2 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| RMañj, 6, 107.1 |
| bhojanecchā yadā tasya jāyate rogiṇastadā / | Kontext |
| RMañj, 6, 281.1 |
| ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / | Kontext |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext |
| RPSudh, 3, 57.2 |
| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Kontext |
| RPSudh, 4, 5.1 |
| rasajaṃ rasavedhena jāyate hema sundaraṃ / | Kontext |
| RPSudh, 4, 22.2 |
| kailāsaśikharājjātaṃ sahajaṃ tadudīritam // | Kontext |
| RPSudh, 4, 23.1 |
| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / | Kontext |
| RPSudh, 4, 28.1 |
| peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / | Kontext |
| RPSudh, 4, 60.2 |
| tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // | Kontext |
| RPSudh, 4, 70.1 |
| supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext |
| RPSudh, 5, 107.1 |
| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Kontext |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext |
| RPSudh, 6, 54.1 |
| parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / | Kontext |
| RPSudh, 7, 56.1 |
| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Kontext |
| RRÅ, V.kh., 10, 14.1 |
| caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / | Kontext |
| RRÅ, V.kh., 13, 52.2 |
| sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 14, 56.2 |
| ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 97.2 |
| dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 16, 19.2 |
| jāyate mūrtibaddhasya rākṣaso vaḍavāmukham // | Kontext |
| RRÅ, V.kh., 16, 67.1 |
| jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / | Kontext |
| RRÅ, V.kh., 17, 26.1 |
| kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham / | Kontext |
| RRÅ, V.kh., 18, 83.1 |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 19, 6.3 |
| jāyante padmarāgāṇi divyatejomayāni ca // | Kontext |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Kontext |
| RRÅ, V.kh., 19, 46.3 |
| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 48.0 |
| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 49.2 |
| sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 54.2 |
| sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 19, 71.2 |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 19, 71.3 |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 78.3 |
| amlavetasamityetajjāyate śobhanaṃ param // | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 20, 57.3 |
| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRÅ, V.kh., 4, 3.1 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 15.2 |
| piṣṭikā jāyate divyā sarvakāmaphalapradā // | Kontext |
| RRÅ, V.kh., 4, 28.2 |
| ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 93.3 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext |
| RRÅ, V.kh., 4, 160.2 |
| evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // | Kontext |
| RRÅ, V.kh., 6, 9.1 |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Kontext |
| RRÅ, V.kh., 6, 84.2 |
| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 7, 48.1 |
| candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 59.2 |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 7, 115.1 |
| jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 42.1 |
| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 8, 86.2 |
| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Kontext |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| RRS, 11, 100.1 |
| jalūkā jāyate divyā rāmājanamanoharā / | Kontext |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext |
| RRS, 2, 105.1 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Kontext |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext |
| RRS, 3, 135.1 |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / | Kontext |
| RRS, 3, 155.2 |
| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Kontext |
| RRS, 5, 8.1 |
| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext |
| RRS, 5, 23.1 |
| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / | Kontext |
| RRS, 5, 124.2 |
| puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // | Kontext |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext |
| RSK, 2, 19.2 |
| jāyate tripuṭād bhasma vālukāyantrato'thavā // | Kontext |
| ŚdhSaṃh, 2, 11, 13.1 |
| nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Kontext |
| ŚdhSaṃh, 2, 11, 101.1 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Kontext |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Kontext |
| ŚdhSaṃh, 2, 12, 73.1 |
| site pakṣe jāte candrabale tathā / | Kontext |