| RAdhy, 1, 241.1 |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext |
| RAdhy, 1, 244.1 |
| śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / | Kontext |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCint, 8, 153.2 |
| cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // | Kontext |
| RCint, 8, 230.1 |
| pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / | Kontext |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Kontext |
| RMañj, 6, 318.1 |
| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Kontext |
| RPSudh, 2, 28.1 |
| cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Kontext |
| RPSudh, 3, 51.1 |
| cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam / | Kontext |
| RPSudh, 4, 49.2 |
| cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // | Kontext |
| RRÅ, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Kontext |
| RRÅ, R.kh., 9, 50.2 |
| svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| RRÅ, V.kh., 15, 100.2 |
| bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 159.2 |
| svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |