| RArṇ, 6, 22.2 | |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext |
| RArṇ, 7, 95.1 | |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RCint, 4, 7.1 | |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext |
| RHT, 16, 23.1 | |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
| RRÅ, V.kh., 20, 41.3 | |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 3, 24.1 | |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Kontext |