| BhPr, 1, 8, 21.2 | 
	| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext | 
	| BhPr, 1, 8, 61.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 65.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 117.2 | 
	| pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // | Kontext | 
	| BhPr, 1, 8, 126.1 | 
	| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext | 
	| BhPr, 1, 8, 134.2 | 
	| malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext | 
	| BhPr, 2, 3, 107.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 2, 3, 209.1 | 
	| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext | 
	| BhPr, 2, 3, 230.2 | 
	| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext | 
	| KaiNigh, 2, 89.2 | 
	| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Kontext | 
	| RCint, 2, 22.2 | 
	| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Kontext | 
	| RCint, 8, 28.2 | 
	| samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / | Kontext | 
	| RCint, 8, 29.2 | 
	| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext | 
	| RCint, 8, 35.1 | 
	| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext | 
	| RCint, 8, 208.1 | 
	| nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext | 
	| RCint, 8, 212.2 | 
	| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Kontext | 
	| RCint, 8, 246.1 | 
	| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext | 
	| RCūM, 10, 2.2 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RCūM, 10, 13.1 | 
	| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext | 
	| RCūM, 10, 53.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext | 
	| RCūM, 10, 63.1 | 
	| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext | 
	| RCūM, 10, 94.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 10, 94.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 10, 101.2 | 
	| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RCūM, 11, 64.1 | 
	| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Kontext | 
	| RCūM, 11, 66.2 | 
	| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Kontext | 
	| RCūM, 11, 79.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RCūM, 11, 83.1 | 
	| gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ / | Kontext | 
	| RCūM, 11, 93.2 | 
	| mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // | Kontext | 
	| RCūM, 11, 112.1 | 
	| sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / | Kontext | 
	| RCūM, 14, 79.1 | 
	| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext | 
	| RCūM, 14, 87.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext | 
	| RCūM, 14, 120.1 | 
	| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext | 
	| RCūM, 14, 129.2 | 
	| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext | 
	| RCūM, 14, 129.2 | 
	| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext | 
	| RCūM, 14, 197.2 | 
	| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext | 
	| RCūM, 14, 208.1 | 
	| rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / | Kontext | 
	| RCūM, 14, 208.2 | 
	| rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // | Kontext | 
	| RCūM, 14, 215.2 | 
	| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext | 
	| RCūM, 15, 3.2 | 
	| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext | 
	| RCūM, 15, 15.2 | 
	| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext | 
	| RCūM, 15, 21.1 | 
	| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Kontext | 
	| RCūM, 16, 97.2 | 
	| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext | 
	| RMañj, 5, 17.1 | 
	| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext | 
	| RMañj, 5, 65.2 | 
	| vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham // | Kontext | 
	| RMañj, 5, 70.2 | 
	| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext | 
	| RMañj, 6, 1.2 | 
	| vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam // | Kontext | 
	| RMañj, 6, 78.1 | 
	| navajvare mahāghore vāte saṃgrahaṇīgade / | Kontext | 
	| RPSudh, 3, 13.2 | 
	| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext | 
	| RPSudh, 4, 54.4 | 
	| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Kontext | 
	| RPSudh, 4, 103.1 | 
	| pramehān vātajān rogān dhanurvātādikān gadān / | Kontext | 
	| RRÅ, R.kh., 1, 23.2 | 
	| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext | 
	| RRÅ, R.kh., 1, 24.1 | 
	| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Kontext | 
	| RRÅ, R.kh., 2, 1.1 | 
	| niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam / | Kontext | 
	| RRS, 11, 71.2 | 
	| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Kontext | 
	| RRS, 11, 81.2 | 
	| rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // | Kontext | 
	| RRS, 11, 81.2 | 
	| rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // | Kontext | 
	| RRS, 2, 2.3 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RRS, 2, 13.1 | 
	| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext | 
	| RRS, 2, 51.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 54.1 | 
	| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext | 
	| RRS, 2, 101.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 108.2 | 
	| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RRS, 2, 122.1 | 
	| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Kontext | 
	| RRS, 3, 54.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RRS, 3, 60.1 | 
	| gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / | Kontext | 
	| RRS, 3, 103.1 | 
	| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Kontext | 
	| RRS, 3, 105.2 | 
	| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Kontext | 
	| RRS, 3, 129.2 | 
	| mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // | Kontext | 
	| RRS, 3, 156.1 | 
	| sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / | Kontext | 
	| RRS, 5, 3.2 | 
	| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext | 
	| RRS, 5, 10.1 | 
	| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RRS, 5, 72.1 | 
	| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext | 
	| RRS, 5, 81.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Kontext | 
	| RRS, 5, 231.2 | 
	| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext | 
	| RSK, 1, 5.1 | 
	| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext | 
	| RSK, 2, 29.2 | 
	| vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // | Kontext | 
	| RSK, 3, 4.1 | 
	| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 113.1 | 
	| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Kontext |