| ÅK, 2, 1, 334.2 |
| sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // | Kontext |
| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Kontext |
| KaiNigh, 2, 94.2 |
| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Kontext |
| KaiNigh, 2, 107.2 |
| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Kontext |
| KaiNigh, 2, 117.1 |
| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Kontext |
| RArṇ, 11, 87.2 |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext |
| RArṇ, 14, 117.1 |
| sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet / | Kontext |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext |
| RArṇ, 15, 181.2 |
| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Kontext |
| RArṇ, 17, 115.1 |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Kontext |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext |
| RArṇ, 17, 137.1 |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext |
| RArṇ, 17, 141.1 |
| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 5, 32.1 |
| sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / | Kontext |
| RCūM, 14, 97.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RCūM, 9, 9.1 |
| sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / | Kontext |
| RHT, 9, 7.1 |
| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / | Kontext |
| RMañj, 6, 204.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / | Kontext |
| RPSudh, 4, 67.1 |
| sāmudralavaṇaistadvallepitaṃ triphalājale / | Kontext |
| RRÅ, V.kh., 15, 14.1 |
| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Kontext |
| RRÅ, V.kh., 19, 55.1 |
| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 62.1 |
| babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / | Kontext |
| RRÅ, V.kh., 2, 8.2 |
| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext |
| RRÅ, V.kh., 8, 98.1 |
| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Kontext |
| RRS, 10, 67.1 |
| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Kontext |
| RRS, 5, 104.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RSK, 2, 21.1 |
| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / | Kontext |
| RSK, 2, 21.2 |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 223.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / | Kontext |