| ÅK, 2, 1, 334.2 | 
	| sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // | Kontext | 
	| ÅK, 2, 1, 335.2 | 
	| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Kontext | 
	| KaiNigh, 2, 94.2 | 
	| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Kontext | 
	| KaiNigh, 2, 107.2 | 
	| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Kontext | 
	| KaiNigh, 2, 117.1 | 
	| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Kontext | 
	| RArṇ, 11, 87.2 | 
	| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext | 
	| RArṇ, 14, 117.1 | 
	| sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet / | Kontext | 
	| RArṇ, 14, 122.1 | 
	| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext | 
	| RArṇ, 15, 181.2 | 
	| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Kontext | 
	| RArṇ, 17, 115.1 | 
	| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Kontext | 
	| RArṇ, 17, 136.2 | 
	| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext | 
	| RArṇ, 17, 137.1 | 
	| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext | 
	| RArṇ, 17, 141.1 | 
	| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 5, 32.1 | 
	| sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / | Kontext | 
	| RCūM, 14, 97.1 | 
	| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext | 
	| RCūM, 9, 9.1 | 
	| sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / | Kontext | 
	| RHT, 9, 7.1 | 
	| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / | Kontext | 
	| RMañj, 6, 204.1 | 
	| sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / | Kontext | 
	| RPSudh, 4, 67.1 | 
	| sāmudralavaṇaistadvallepitaṃ triphalājale / | Kontext | 
	| RRÅ, V.kh., 15, 14.1 | 
	| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Kontext | 
	| RRÅ, V.kh., 19, 55.1 | 
	| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 62.1 | 
	| babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / | Kontext | 
	| RRÅ, V.kh., 2, 8.2 | 
	| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext | 
	| RRÅ, V.kh., 8, 98.1 | 
	| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Kontext | 
	| RRS, 10, 67.1 | 
	| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Kontext | 
	| RRS, 5, 104.1 | 
	| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext | 
	| RSK, 2, 21.1 | 
	| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / | Kontext | 
	| RSK, 2, 21.2 | 
	| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 223.1 | 
	| sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / | Kontext |