| RArṇ, 15, 164.2 | 
	| ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // | Kontext | 
	| RCint, 5, 22.0 | 
	| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Kontext | 
	| RCint, 6, 22.1 | 
	| gandhair ekadvitrivārān pacyante phaladarśanāt / | Kontext | 
	| RCūM, 10, 3.2 | 
	| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Kontext | 
	| RCūM, 11, 40.1 | 
	| sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / | Kontext | 
	| RCūM, 12, 24.2 | 
	| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext | 
	| RCūM, 12, 25.1 | 
	| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Kontext | 
	| RCūM, 12, 68.1 | 
	| varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / | Kontext | 
	| RCūM, 15, 56.2 | 
	| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RCūM, 15, 68.2 | 
	| gurūpadeśato neyā nānyathā phalavāhinī // | Kontext | 
	| RCūM, 16, 6.2 | 
	| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Kontext | 
	| RRÅ, V.kh., 12, 62.2 | 
	| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // | Kontext | 
	| RRÅ, V.kh., 13, 1.1 | 
	| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext | 
	| RRÅ, V.kh., 14, 20.1 | 
	| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / | Kontext | 
	| RRS, 11, 73.2 | 
	| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Kontext | 
	| RRS, 11, 86.2 | 
	| yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // | Kontext |