| RArṇ, 11, 21.1 |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Kontext |
| RArṇ, 11, 173.1 |
| gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / | Kontext |
| RArṇ, 12, 69.1 |
| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Kontext |
| RArṇ, 12, 233.1 |
| śukreṇārādhito devi prāg ahaṃ suravandite / | Kontext |
| RArṇ, 15, 56.0 |
| triṃśadbhāgā militvā tu bhavanti suravandite // | Kontext |
| RArṇ, 15, 128.3 |
| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Kontext |
| RArṇ, 15, 201.1 |
| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / | Kontext |
| RArṇ, 16, 12.1 |
| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Kontext |
| RArṇ, 16, 39.1 |
| athavā vaṅganāgāṃśamekaikaṃ suravandite / | Kontext |
| RArṇ, 16, 52.2 |
| vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // | Kontext |
| RArṇ, 6, 71.2 |
| rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // | Kontext |
| RArṇ, 7, 53.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Kontext |
| RArṇ, 7, 134.1 |
| gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / | Kontext |
| RArṇ, 7, 151.1 |
| rasībhavanti lohāni mṛtāni suravandite / | Kontext |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Kontext |
| RArṇ, 8, 78.2 |
| saptabhirdivasaireva māritaṃ suravandite // | Kontext |
| RCint, 6, 2.1 |
| rasībhavanti lohāni mṛtāni suravandite / | Kontext |