| RAdhy, 1, 161.1 | 
	| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext | 
	| RAdhy, 1, 218.1 | 
	| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Kontext | 
	| RAdhy, 1, 218.2 | 
	| gālyamāneṣu tāyeta sahasrasya pravedhakam // | Kontext | 
	| RAdhy, 1, 219.1 | 
	| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 258.1 | 
	| gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / | Kontext | 
	| RAdhy, 1, 261.2 | 
	| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // | Kontext | 
	| RAdhy, 1, 266.1 | 
	| gālite caikagadyāṇe tithivarṇe ca hemaje / | Kontext | 
	| RAdhy, 1, 347.2 | 
	| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // | Kontext | 
	| RAdhy, 1, 355.2 | 
	| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Kontext | 
	| RAdhy, 1, 357.1 | 
	| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Kontext | 
	| RAdhy, 1, 368.1 | 
	| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / | Kontext | 
	| RAdhy, 1, 373.2 | 
	| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Kontext | 
	| RAdhy, 1, 399.1 | 
	| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / | Kontext | 
	| RAdhy, 1, 400.2 | 
	| tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // | Kontext | 
	| RAdhy, 1, 412.1 | 
	| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext | 
	| RAdhy, 1, 412.2 | 
	| yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // | Kontext | 
	| RAdhy, 1, 434.2 | 
	| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // | Kontext | 
	| RAdhy, 1, 436.1 | 
	| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / | Kontext | 
	| RAdhy, 1, 439.1 | 
	| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Kontext | 
	| RAdhy, 1, 453.1 | 
	| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / | Kontext | 
	| RAdhy, 1, 454.1 | 
	| trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak / | Kontext | 
	| RCint, 6, 6.1 | 
	| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 4.1 | 
	| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 7.2 | 
	| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 15.2 | 
	| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // | Kontext |