| BhPr, 1, 8, 8.1 |
| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 17, 29.2 |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext |
| RArṇ, 17, 30.1 |
| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 107.1 |
| kṣārodakaniṣekācca tadvad bījamanekadhā / | Kontext |
| RArṇ, 17, 108.2 |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext |
| RArṇ, 7, 117.3 |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext |
| RCint, 6, 13.1 |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext |