| ÅK, 1, 26, 59.2 | 
	| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // | Kontext | 
	| BhPr, 1, 8, 196.2 | 
	| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext | 
	| RAdhy, 1, 8.2 | 
	| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext | 
	| RArṇ, 1, 32.3 | 
	| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext | 
	| RArṇ, 10, 1.3 | 
	| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext | 
	| RArṇ, 10, 10.3 | 
	| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext | 
	| RCint, 6, 16.2 | 
	| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Kontext | 
	| RMañj, 1, 12.1 | 
	| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext | 
	| RPSudh, 2, 108.2 | 
	| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext | 
	| RRÅ, V.kh., 4, 1.3 | 
	| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext |