| RCint, 6, 18.1 | 
	| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext | 
	| RCūM, 16, 10.1 | 
	| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext | 
	| RCūM, 16, 15.1 | 
	| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Kontext | 
	| RMañj, 2, 20.1 | 
	| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext | 
	| RPSudh, 5, 50.3 | 
	| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Kontext | 
	| RPSudh, 5, 95.2 | 
	| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext | 
	| RPSudh, 6, 55.2 | 
	| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // | Kontext | 
	| RRÅ, V.kh., 10, 3.1 | 
	| evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam / | Kontext | 
	| RRÅ, V.kh., 10, 33.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Kontext | 
	| RRÅ, V.kh., 13, 92.2 | 
	| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 44.1 | 
	| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 96.1 | 
	| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 73.1 | 
	| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 85.1 | 
	| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 16, 21.1 | 
	| asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam / | Kontext | 
	| RRÅ, V.kh., 16, 121.1 | 
	| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext | 
	| RRÅ, V.kh., 17, 33.1 | 
	| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 17, 39.1 | 
	| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 89.1 | 
	| drāvayejjārayettadvattāvadrasakasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 107.1 | 
	| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Kontext | 
	| RRÅ, V.kh., 4, 71.1 | 
	| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / | Kontext | 
	| RRÅ, V.kh., 4, 139.1 | 
	| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / | Kontext | 
	| RRÅ, V.kh., 6, 6.2 | 
	| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Kontext | 
	| RRÅ, V.kh., 7, 43.1 | 
	| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Kontext |