| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Kontext |
| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Kontext |
| RArṇ, 12, 95.2 |
| sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 218.2 |
| sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 68.1 |
| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 70.2 |
| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 85.2 |
| sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 91.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 97.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 100.2 |
| ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 106.1 |
| lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 110.1 |
| ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 136.1 |
| śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 138.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 15, 96.1 |
| aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 97.1 |
| tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 97.2 |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // | Kontext |
| RArṇ, 15, 103.1 |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 120.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 14.1 |
| koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 73.1 |
| śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 76.2 |
| sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 17, 16.1 |
| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / | Kontext |
| RCint, 6, 33.1 |
| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Kontext |
| RPSudh, 4, 30.2 |
| tato dvādaśavārāṇi puṭānyatra pradāpayet // | Kontext |
| RRÅ, R.kh., 8, 53.2 |
| mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 14, 69.1 |
| pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 14, 95.1 |
| sahasrāṃśena cānena tāmravedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 78.1 |
| sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 93.2 |
| krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 15, 114.1 |
| krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 16, 102.2 |
| tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 16, 120.1 |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 19, 72.2 |
| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // | Kontext |
| RRÅ, V.kh., 3, 121.1 |
| mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 47.1 |
| ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 7, 116.1 |
| anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 56.2 |
| lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 89.1 |
| dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 9, 68.1 |
| sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 9, 114.2 |
| tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 27.2 |
| dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 91.1 |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Kontext |