| RAdhy, 1, 64.1 | 
	| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext | 
	| RArṇ, 11, 41.2 | 
	| mardanājjāyate piṣṭī nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 11, 66.1 | 
	| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext | 
	| RArṇ, 15, 104.1 | 
	| yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / | Kontext | 
	| RArṇ, 15, 110.1 | 
	| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 129.1 | 
	| punastenaiva yogena piṣṭīstambhaṃ tu kārayet / | Kontext | 
	| RArṇ, 15, 161.1 | 
	| ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / | Kontext | 
	| RArṇ, 8, 79.3 | 
	| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // | Kontext | 
	| RCūM, 10, 139.1 | 
	| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext | 
	| RCūM, 14, 34.1 | 
	| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext | 
	| RCūM, 14, 35.2 | 
	| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Kontext | 
	| RCūM, 4, 8.2 | 
	| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext | 
	| RCūM, 4, 9.2 | 
	| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext | 
	| RCūM, 5, 12.2 | 
	| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Kontext | 
	| RHT, 18, 37.2 | 
	| ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Kontext | 
	| RHT, 3, 10.1 | 
	| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext | 
	| RHT, 5, 28.1 | 
	| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext | 
	| RHT, 5, 44.1 | 
	| piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / | Kontext | 
	| RHT, 5, 46.2 | 
	| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext | 
	| RKDh, 1, 1, 100.2 | 
	| idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / | Kontext | 
	| RPSudh, 2, 60.1 | 
	| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext | 
	| RPSudh, 2, 61.1 | 
	| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext | 
	| RPSudh, 4, 28.1 | 
	| peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / | Kontext | 
	| RRÅ, V.kh., 10, 21.1 | 
	| dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Kontext | 
	| RRÅ, V.kh., 20, 33.0 | 
	| tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 20, 132.1 | 
	| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Kontext | 
	| RRÅ, V.kh., 4, 4.2 | 
	| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext | 
	| RRÅ, V.kh., 4, 35.2 | 
	| tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // | Kontext | 
	| RRÅ, V.kh., 6, 2.1 | 
	| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext | 
	| RRÅ, V.kh., 6, 92.2 | 
	| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // | Kontext | 
	| RRÅ, V.kh., 6, 115.2 | 
	| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 6, 116.1 | 
	| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext | 
	| RRÅ, V.kh., 6, 116.2 | 
	| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 6, 116.2 | 
	| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 7, 24.2 | 
	| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext | 
	| RRÅ, V.kh., 7, 89.1 | 
	| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Kontext | 
	| RRÅ, V.kh., 7, 113.2 | 
	| stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // | Kontext | 
	| RRÅ, V.kh., 8, 42.1 | 
	| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Kontext | 
	| RRÅ, V.kh., 8, 42.2 | 
	| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 8, 87.2 | 
	| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext | 
	| RRÅ, V.kh., 8, 88.2 | 
	| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 13.2 | 
	| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext | 
	| RRÅ, V.kh., 9, 53.2 | 
	| pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // | Kontext | 
	| RRÅ, V.kh., 9, 54.1 | 
	| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Kontext | 
	| RRS, 11, 69.1 | 
	| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext | 
	| RRS, 11, 77.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RRS, 11, 78.1 | 
	| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Kontext | 
	| RRS, 8, 7.2 | 
	| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext | 
	| RRS, 8, 8.2 | 
	| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext | 
	| RRS, 8, 11.0 | 
	| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext | 
	| RSK, 1, 5.1 | 
	| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |