| BhPr, 2, 3, 130.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |
| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| BhPr, 2, 3, 251.1 |
| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Kontext |
| RCint, 6, 42.2 |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext |
| RCint, 8, 162.2 |
| maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Kontext |
| RRÅ, V.kh., 19, 15.2 |
| bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Kontext |
| ŚdhSaṃh, 2, 11, 94.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |