| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Kontext |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Kontext |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Kontext |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Kontext |
| RAdhy, 1, 165.2 |
| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Kontext |
| RArṇ, 10, 23.2 |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Kontext |
| RArṇ, 8, 7.2 |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext |
| RArṇ, 8, 14.2 |
| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Kontext |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Kontext |
| RCint, 6, 68.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Kontext |
| RMañj, 5, 69.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Kontext |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext |