| BhPr, 1, 8, 27.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext |
| BhPr, 1, 8, 31.2 |
| nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk // | Kontext |
| BhPr, 1, 8, 33.3 |
| cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext |
| BhPr, 1, 8, 42.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Kontext |
| BhPr, 1, 8, 60.1 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 64.2 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 75.2 |
| śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam // | Kontext |
| BhPr, 1, 8, 81.2 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Kontext |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext |
| BhPr, 1, 8, 177.2 |
| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| BhPr, 2, 3, 69.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext |
| BhPr, 2, 3, 72.2 |
| kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // | Kontext |
| BhPr, 2, 3, 78.2 |
| nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam // | Kontext |
| BhPr, 2, 3, 81.2 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext |
| BhPr, 2, 3, 103.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Kontext |
| BhPr, 2, 3, 116.1 |
| cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / | Kontext |
| BhPr, 2, 3, 125.2 |
| śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // | Kontext |
| BhPr, 2, 3, 145.1 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Kontext |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext |
| BhPr, 2, 3, 240.2 |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| KaiNigh, 2, 12.2 |
| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 21.1 |
| rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / | Kontext |
| KaiNigh, 2, 25.2 |
| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 26.2 |
| ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // | Kontext |
| KaiNigh, 2, 38.1 |
| śophārśomehavastyatilohitodarapāṇḍutāḥ / | Kontext |
| KaiNigh, 2, 42.2 |
| tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // | Kontext |
| KaiNigh, 2, 65.2 |
| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 121.1 |
| gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / | Kontext |
| KaiNigh, 2, 126.2 |
| vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // | Kontext |
| MPālNigh, 4, 8.2 |
| ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // | Kontext |
| MPālNigh, 4, 11.3 |
| nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam // | Kontext |
| MPālNigh, 4, 12.3 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext |
| MPālNigh, 4, 16.1 |
| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Kontext |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Kontext |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Kontext |
| RAdhy, 1, 20.2 |
| pāṇḍurogaṃ tathā mohaṃ ca kāmalām // | Kontext |
| RājNigh, 13, 19.2 |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // | Kontext |
| RājNigh, 13, 22.2 |
| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Kontext |
| RājNigh, 13, 30.2 |
| śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // | Kontext |
| RCint, 6, 79.1 |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / | Kontext |
| RCint, 6, 81.0 |
| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Kontext |
| RCint, 6, 83.1 |
| tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 78.1 |
| gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam / | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCint, 8, 273.2 |
| kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān // | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 56.1 |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 10, 99.1 |
| śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / | Kontext |
| RCūM, 10, 101.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RCūM, 10, 109.1 |
| mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam / | Kontext |
| RCūM, 10, 127.2 |
| paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // | Kontext |
| RCūM, 10, 145.2 |
| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Kontext |
| RCūM, 11, 20.1 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
| RCūM, 12, 16.2 |
| durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // | Kontext |
| RCūM, 12, 50.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 39.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
| RCūM, 14, 69.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RCūM, 14, 120.1 |
| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 159.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RMañj, 3, 22.1 |
| pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / | Kontext |
| RMañj, 5, 65.1 |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Kontext |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext |
| RMañj, 6, 114.1 |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Kontext |
| RMañj, 6, 167.1 |
| sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / | Kontext |
| RMañj, 6, 189.2 |
| vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // | Kontext |
| RMañj, 6, 208.2 |
| aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // | Kontext |
| RPSudh, 4, 34.1 |
| pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Kontext |
| RPSudh, 4, 54.3 |
| udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / | Kontext |
| RPSudh, 5, 51.2 |
| kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // | Kontext |
| RPSudh, 5, 57.1 |
| śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / | Kontext |
| RPSudh, 5, 100.1 |
| bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut / | Kontext |
| RPSudh, 5, 107.2 |
| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Kontext |
| RPSudh, 5, 117.2 |
| aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // | Kontext |
| RPSudh, 5, 132.2 |
| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Kontext |
| RPSudh, 6, 52.1 |
| kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / | Kontext |
| RPSudh, 6, 68.1 |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext |
| RPSudh, 7, 16.0 |
| śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // | Kontext |
| RPSudh, 7, 44.2 |
| durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // | Kontext |
| RPSudh, 7, 48.1 |
| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Kontext |
| RRÅ, R.kh., 5, 15.2 |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Kontext |
| RRÅ, R.kh., 8, 72.1 |
| kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / | Kontext |
| RRÅ, R.kh., 8, 73.2 |
| mehapāṇḍūdaravātakaphamṛtyukarau kila // | Kontext |
| RRÅ, R.kh., 8, 100.2 |
| satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // | Kontext |
| RRÅ, R.kh., 9, 60.2 |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 2, 70.2 |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 2, 105.2 |
| śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // | Kontext |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RRS, 2, 117.2 |
| mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam // | Kontext |
| RRS, 2, 162.1 |
| pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / | Kontext |
| RRS, 3, 32.2 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
| RRS, 3, 160.1 |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext |
| RRS, 4, 23.2 |
| durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // | Kontext |
| RRS, 4, 56.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 5, 41.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
| RRS, 5, 46.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext |
| RRS, 5, 61.1 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RRS, 5, 114.1 |
| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
| RRS, 5, 188.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // | Kontext |
| RRS, 5, 193.2 |
| pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // | Kontext |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext |
| RSK, 2, 29.2 |
| vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // | Kontext |
| RSK, 2, 48.1 |
| grahaṇīpāṇḍuśophārśojvaragulmapramehakān / | Kontext |
| ŚdhSaṃh, 2, 12, 286.1 |
| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Kontext |