| ÅK, 1, 26, 199.1 |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext |
| BhPr, 1, 8, 203.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| BhPr, 2, 3, 254.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| RAdhy, 1, 388.1 |
| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Kontext |
| RArṇ, 4, 53.1 |
| pratīvāpaḥ purā yojyo niṣekas tadanantaram / | Kontext |
| RArṇ, 6, 8.1 |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext |
| RArṇ, 6, 53.2 |
| pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // | Kontext |
| RArṇ, 8, 79.3 |
| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // | Kontext |
| RājNigh, 13, 79.2 |
| hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // | Kontext |
| RCint, 2, 16.1 |
| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / | Kontext |
| RCint, 3, 162.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext |
| RCint, 6, 29.3 |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
| RCint, 7, 56.2 |
| sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // | Kontext |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCūM, 10, 12.2 |
| grāsitaścenna yojyo'sau lohe caiva rasāyane // | Kontext |
| RCūM, 10, 46.1 |
| iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / | Kontext |
| RCūM, 10, 135.2 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // | Kontext |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 18.2 |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // | Kontext |
| RCūM, 14, 20.1 |
| kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / | Kontext |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 108.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RCūM, 14, 167.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RCūM, 14, 170.1 |
| dehalohakarī proktā yuktā rasarasāyane / | Kontext |
| RCūM, 14, 183.1 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / | Kontext |
| RCūM, 16, 37.1 |
| tena tena hi yogena yojanīyo mahārasaḥ / | Kontext |
| RCūM, 3, 13.1 |
| kṣuraprāśca tathā pālyo yaccānyattatra yujyate / | Kontext |
| RCūM, 9, 14.1 |
| dīpanaḥ pācano bhedī rase kvāpi ca yujyate / | Kontext |
| RHT, 11, 12.2 |
| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Kontext |
| RHT, 12, 3.2 |
| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Kontext |
| RHT, 12, 11.2 |
| mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // | Kontext |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Kontext |
| RHT, 17, 3.2 |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 17, 5.2 |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 18, 9.2 |
| pādādijīrṇabījo yujyate patralepena // | Kontext |
| RHT, 3, 8.2 |
| vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // | Kontext |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext |
| RHT, 4, 8.1 |
| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Kontext |
| RHT, 9, 11.2 |
| śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // | Kontext |
| RKDh, 1, 2, 18.1 |
| prativāpaḥ purā yojyo niṣekastadanantaram / | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 3, 21.2 |
| sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // | Kontext |
| RMañj, 5, 22.2 |
| dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // | Kontext |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Kontext |
| RPSudh, 4, 109.3 |
| sadyo bhasmatvamāyānti tato yojyā rasāyane // | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Kontext |
| RPSudh, 7, 36.2 |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // | Kontext |
| RPSudh, 7, 46.2 |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Kontext |
| RRÅ, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÅ, R.kh., 2, 20.1 |
| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Kontext |
| RRÅ, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRÅ, R.kh., 5, 23.0 |
| sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // | Kontext |
| RRÅ, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Kontext |
| RRÅ, R.kh., 6, 6.2 |
| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // | Kontext |
| RRÅ, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext |
| RRÅ, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÅ, V.kh., 10, 21.2 |
| uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam // | Kontext |
| RRÅ, V.kh., 10, 48.2 |
| samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // | Kontext |
| RRÅ, V.kh., 10, 89.2 |
| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Kontext |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRÅ, V.kh., 3, 101.2 |
| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRÅ, V.kh., 7, 26.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RRS, 11, 17.0 |
| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Kontext |
| RRS, 11, 95.1 |
| bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā / | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |
| RRS, 11, 104.2 |
| bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / | Kontext |
| RRS, 2, 35.2 |
| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // | Kontext |
| RRS, 2, 80.3 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // | Kontext |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 33.2 |
| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 109.2 |
| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext |
| RRS, 5, 120.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RRS, 5, 198.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RRS, 5, 216.2 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // | Kontext |
| RRS, 7, 21.2 |
| kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |
| RSK, 2, 64.2 |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |