| ÅK, 1, 26, 84.1 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / | Kontext |
| BhPr, 1, 8, 134.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Kontext |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext |
| BhPr, 2, 3, 82.2 |
| śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // | Kontext |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| BhPr, 2, 3, 129.2 |
| tacchodhanamṛte vyarthamanekamalamelanāt // | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| BhPr, 2, 3, 230.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| RAdhy, 1, 26.2 |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Kontext |
| RAdhy, 1, 382.1 |
| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / | Kontext |
| RArṇ, 10, 60.1 |
| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext |
| RArṇ, 11, 1.2 |
| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Kontext |
| RArṇ, 11, 210.1 |
| śodhanaṃ sūtakasyādau grāsamānamataḥ param / | Kontext |
| RArṇ, 17, 55.2 |
| śatadhā śodhanenaiva bhavet kāñcanatārakam // | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 104.2 |
| ekaviṃśativārāṇi vaṅgaśodhanamuttamam // | Kontext |
| RArṇ, 5, 28.3 |
| pañcaratnamidaṃ devi rasaśodhanajāraṇe // | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 3, 22.1 |
| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / | Kontext |
| RCint, 4, 11.0 |
| ayodhātuvacchodhanamāraṇametasya // | Kontext |
| RCint, 6, 17.2 |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Kontext |
| RCint, 7, 66.2 |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Kontext |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Kontext |
| RCūM, 15, 52.1 |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Kontext |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RMañj, 1, 19.1 |
| athātaḥ sampravakṣyāmi pāradasya ca śodhanam / | Kontext |
| RMañj, 3, 3.2 |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Kontext |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext |
| RMañj, 5, 3.2 |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Kontext |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Kontext |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Kontext |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Kontext |
| RPSudh, 1, 70.2 |
| kathayāmi samāsena yathāvadrasaśodhanam // | Kontext |
| RPSudh, 4, 1.1 |
| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Kontext |
| RPSudh, 4, 11.1 |
| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / | Kontext |
| RPSudh, 4, 11.2 |
| anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // | Kontext |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Kontext |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RRÅ, R.kh., 7, 29.2 |
| na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // | Kontext |
| RRÅ, R.kh., 7, 30.0 |
| rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // | Kontext |
| RRÅ, V.kh., 14, 27.1 |
| bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 2, 45.2 |
| śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ / | Kontext |
| RRÅ, V.kh., 3, 102.0 |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RRS, 11, 102.2 |
| aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // | Kontext |
| RSK, 2, 24.2 |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Kontext |
| ŚdhSaṃh, 2, 11, 89.1 |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Kontext |