| BhPr, 1, 8, 176.1 |
| striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Kontext |
| RCint, 7, 56.1 |
| strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / | Kontext |
| RCūM, 14, 63.2 |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Kontext |
| RCūM, 14, 219.2 |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Kontext |
| RCūM, 16, 52.1 |
| evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / | Kontext |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext |
| RMañj, 3, 21.1 |
| strī tu striye pradātavyā klībe klībaṃ tathaiva ca / | Kontext |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Kontext |
| RMañj, 6, 345.1 |
| takraudanaṃ pradātavyamicchābhedī yathecchayā / | Kontext |
| RPSudh, 1, 89.2 |
| caturthenātha bhāgena grāsa evaṃ pradīyate // | Kontext |
| RRÅ, R.kh., 5, 22.2 |
| strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // | Kontext |
| RRÅ, V.kh., 14, 14.1 |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |