| ÅK, 2, 1, 193.2 | 
	|   gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // | Kontext | 
	| BhPr, 1, 8, 29.2 | 
	|   kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // | Kontext | 
	| KaiNigh, 2, 38.2 | 
	|   mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // | Kontext | 
	| RArṇ, 11, 7.1 | 
	|   jāraṇā dvividhā bālajāraṇā baddhajāraṇā / | Kontext | 
	| RArṇ, 4, 38.0 | 
	|   prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // | Kontext | 
	| RArṇ, 7, 5.1 | 
	|   mākṣiko dvividhastatra pītaśuklavibhāgataḥ / | Kontext | 
	| RArṇ, 7, 18.1 | 
	|   patito 'patitaśceti dvividhaḥ śaila īśvari / | Kontext | 
	| RArṇ, 7, 47.0 | 
	|   cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Kontext | 
	| RArṇ, 7, 100.1 | 
	|   raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Kontext | 
	| RArṇ, 7, 103.1 | 
	|   śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / | Kontext | 
	| RArṇ, 7, 105.1 | 
	|   tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / | Kontext | 
	| RArṇ, 7, 110.1 | 
	|   trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext | 
	| RArṇ, 8, 16.2 | 
	|   hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // | Kontext | 
	| RArṇ, 8, 18.0 | 
	|   kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext | 
	| RājNigh, 13, 84.1 | 
	|   mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Kontext | 
	| RCint, 7, 8.2 | 
	|   na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Kontext | 
	| RCint, 8, 197.2 | 
	|   pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Kontext | 
	| RCūM, 10, 95.2 | 
	|   karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // | Kontext | 
	| RCūM, 10, 110.2 | 
	|   rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Kontext | 
	| RCūM, 10, 129.1 | 
	|   mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext | 
	| RCūM, 11, 50.1 | 
	|   phaṭikā phullikā ceti dvividhā parikīrtitā / | Kontext | 
	| RCūM, 14, 131.1 | 
	|   khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Kontext | 
	| RCūM, 14, 161.1 | 
	|   rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / | Kontext | 
	| RCūM, 4, 93.2 | 
	|   samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // | Kontext | 
	| RHT, 9, 1.2 | 
	|   dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Kontext | 
	| RHT, 9, 2.2 | 
	|   dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Kontext | 
	| RPSudh, 4, 4.1 | 
	|   suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / | Kontext | 
	| RPSudh, 4, 79.1 | 
	|   baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / | Kontext | 
	| RPSudh, 4, 104.1 | 
	|   pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / | Kontext | 
	| RPSudh, 5, 79.1 | 
	|   mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Kontext | 
	| RPSudh, 5, 103.1 | 
	|   tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / | Kontext | 
	| RPSudh, 5, 119.1 | 
	|   dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / | Kontext | 
	| RPSudh, 6, 2.1 | 
	|   tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Kontext | 
	| RRS, 2, 75.1 | 
	|   mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext | 
	| RRS, 2, 102.2 | 
	|   karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / | Kontext | 
	| RRS, 2, 142.1 | 
	|   rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / | Kontext | 
	| RRS, 5, 153.1 | 
	|   khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / | Kontext | 
	| RRS, 5, 190.0 | 
	|   rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // | Kontext | 
	| RRS, 8, 74.0 | 
	|   samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // | Kontext | 
	| RSK, 2, 25.1 | 
	|   khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Kontext |