| RājNigh, 13, 5.1 | 
	| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Kontext | 
	| RCint, 7, 85.1 | 
	| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Kontext | 
	| RHT, 10, 1.2 | 
	| vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RHT, 9, 4.1 | 
	| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext | 
	| RRÅ, R.kh., 5, 1.2 | 
	| kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // | Kontext | 
	| RRÅ, R.kh., 7, 16.1 | 
	| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Kontext | 
	| RRÅ, R.kh., 7, 18.1 | 
	| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext | 
	| RRÅ, V.kh., 1, 58.2 | 
	| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext | 
	| RRÅ, V.kh., 10, 27.1 | 
	| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 10, 31.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 13, 33.0 | 
	| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Kontext | 
	| RRÅ, V.kh., 14, 89.1 | 
	| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 14, 102.2 | 
	| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Kontext | 
	| RRÅ, V.kh., 3, 41.1 | 
	| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext | 
	| RRÅ, V.kh., 3, 96.1 | 
	| vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Kontext | 
	| RRÅ, V.kh., 4, 91.1 | 
	| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Kontext | 
	| RRÅ, V.kh., 5, 2.2 | 
	| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Kontext | 
	| RRÅ, V.kh., 5, 2.2 | 
	| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Kontext | 
	| RRÅ, V.kh., 5, 20.2 | 
	| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Kontext | 
	| RRÅ, V.kh., 9, 29.2 | 
	| vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // | Kontext |