| RAdhy, 1, 200.1 |
| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 17, 141.2 |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Kontext |
| RCint, 7, 89.1 |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 165.2 |
| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Kontext |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Kontext |
| RCūM, 10, 134.1 |
| pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RPSudh, 5, 83.0 |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Kontext |
| RRĂ…, V.kh., 2, 4.2 |
| śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // | Kontext |