| BhPr, 2, 3, 220.1 |
| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / | Kontext |
| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext |
| RCint, 8, 72.2 |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // | Kontext |
| RMañj, 3, 76.1 |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 6, 257.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Kontext |
| RMañj, 6, 257.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext |