| ÅK, 1, 25, 75.2 |
| drute vahnisthite lohe viramyāṣṭanimeṣakam // | Kontext |
| RCūM, 10, 45.2 |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Kontext |
| RCūM, 14, 147.2 |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // | Kontext |
| RCūM, 14, 182.1 |
| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Kontext |
| RCūM, 5, 109.1 |
| yāmayugmam atidhmānānnāsau dravati vahninā / | Kontext |
| RHT, 3, 22.1 |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Kontext |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext |
| RMañj, 6, 198.2 |
| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Kontext |
| RRS, 10, 14.3 |
| yāmayugmaparidhmānān nāsau dravati vahninā // | Kontext |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext |
| RRS, 2, 136.2 |
| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Kontext |
| RRS, 3, 19.1 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Kontext |
| RRS, 3, 30.3 |
| druto nipatito gandho binduśaḥ kācabhājane // | Kontext |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext |
| RRS, 5, 17.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext |
| RRS, 5, 18.2 |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Kontext |
| RRS, 8, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RRS, 8, 15.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RRS, 8, 55.1 |
| drute vahnisthite lohe viramyāṣṭanimeṣakam / | Kontext |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |