| BhPr, 2, 3, 12.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| BhPr, 2, 3, 84.1 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RCint, 6, 49.2 |
| tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // | Kontext |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext |
| RCūM, 14, 66.1 |
| barbūratvagrasaḥ peyo vireke takrasaṃyutam / | Kontext |
| RCūM, 14, 126.1 |
| punarbhūsindhvapāmārgavajriṇītintiḍītvacām / | Kontext |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RMañj, 6, 55.1 |
| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Kontext |
| RMañj, 6, 170.1 |
| madhunā lehayeccānu kuṭajasya phalatvacam / | Kontext |
| RMañj, 6, 225.1 |
| tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / | Kontext |
| RMañj, 6, 246.2 |
| nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // | Kontext |
| RPSudh, 4, 81.1 |
| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Kontext |
| RPSudh, 5, 23.1 |
| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext |
| RRÅ, R.kh., 3, 17.1 |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RRÅ, R.kh., 8, 78.1 |
| aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / | Kontext |
| RRÅ, V.kh., 10, 16.2 |
| pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai // | Kontext |
| RRÅ, V.kh., 4, 49.1 |
| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 57.2 |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 50.2 |
| śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // | Kontext |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext |
| RRS, 5, 180.1 |
| aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / | Kontext |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| RSK, 3, 6.2 |
| lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // | Kontext |
| ŚdhSaṃh, 2, 11, 11.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 37.2 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 119.1 |
| madhunā lehayeccānu kuṭajasya phalaṃ tvacam / | Kontext |
| ŚdhSaṃh, 2, 12, 272.1 |
| elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / | Kontext |
| ŚdhSaṃh, 2, 12, 281.2 |
| nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |