| BhPr, 2, 3, 75.2 | 
	|   piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // | Kontext | 
	| BhPr, 2, 3, 84.2 | 
	|   mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext | 
	| RCint, 6, 53.2 | 
	|   praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // | Kontext | 
	| RCint, 7, 105.1 | 
	|   kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Kontext | 
	| RCint, 8, 73.2 | 
	|   tāmre vā lohadarvyā tu cālayed vidhipūrvakam // | Kontext | 
	| RCint, 8, 147.2 | 
	|   saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // | Kontext | 
	| RCint, 8, 149.1 | 
	|   abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / | Kontext | 
	| RCint, 8, 149.2 | 
	|   ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Kontext | 
	| RCūM, 14, 118.2 | 
	|   pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext | 
	| RCūM, 14, 152.2 | 
	|   vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // | Kontext | 
	| RMañj, 2, 48.2 | 
	|   kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext | 
	| RMañj, 3, 11.1 | 
	|   ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Kontext | 
	| RMañj, 3, 80.2 | 
	|   kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext | 
	| RMañj, 5, 41.2 | 
	|   praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // | Kontext | 
	| RMañj, 5, 45.2 | 
	|   sthūlāgrayā lohadarvyā śanaistad avacālayet // | Kontext | 
	| RPSudh, 4, 68.2 | 
	|   agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Kontext | 
	| RRÅ, R.kh., 6, 20.2 | 
	|   peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // | Kontext | 
	| RRÅ, R.kh., 9, 35.1 | 
	|   sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Kontext | 
	| RRÅ, R.kh., 9, 55.1 | 
	|   pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext | 
	| RRÅ, V.kh., 19, 42.2 | 
	|   kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext | 
	| RRÅ, V.kh., 19, 46.2 | 
	|   pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext | 
	| RRÅ, V.kh., 4, 57.2 | 
	|   ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext | 
	| RRS, 5, 177.2 | 
	|   vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // | Kontext | 
	| RSK, 2, 27.2 | 
	|   kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 41.1 | 
	|   kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext |