| ÅK, 1, 25, 84.2 |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Kontext |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| BhPr, 2, 3, 36.1 |
| sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / | Kontext |
| BhPr, 2, 3, 136.2 |
| svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // | Kontext |
| BhPr, 2, 3, 136.2 |
| svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // | Kontext |
| RAdhy, 1, 8.2 |
| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext |
| RAdhy, 1, 9.1 |
| śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / | Kontext |
| RAdhy, 1, 143.2 |
| badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // | Kontext |
| RAdhy, 1, 479.1 |
| yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / | Kontext |
| RArṇ, 1, 31.1 |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Kontext |
| RājNigh, 13, 194.1 |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext |
| RCint, 3, 99.1 |
| evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / | Kontext |
| RCint, 3, 99.1 |
| evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / | Kontext |
| RCint, 8, 104.1 |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Kontext |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCint, 8, 277.2 |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Kontext |
| RCūM, 10, 108.1 |
| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RCūM, 14, 25.2 |
| daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / | Kontext |
| RCūM, 14, 26.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RHT, 10, 2.2 |
| rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // | Kontext |
| RHT, 18, 1.2 |
| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Kontext |
| RHT, 18, 62.2 |
| pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // | Kontext |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Kontext |
| RPSudh, 1, 114.2 |
| svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // | Kontext |
| RPSudh, 2, 71.1 |
| dhātubandhastṛtīyo'sau svahastena kṛto mayā / | Kontext |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Kontext |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext |
| RRÅ, V.kh., 1, 9.2 |
| sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // | Kontext |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext |
| RRÅ, V.kh., 6, 1.4 |
| tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // | Kontext |
| RRS, 11, 108.2 |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext |
| RRS, 4, 31.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RRS, 4, 31.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |
| ŚdhSaṃh, 2, 12, 97.2 |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Kontext |