| BhPr, 2, 3, 200.2 |
| saptavārānprayatnena śuddhimāyāti niścitam // | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| RArṇ, 11, 73.2 |
| jīrṇena nāśamāyānti nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext |
| RArṇ, 12, 37.2 |
| dinānte bandhamāyāti sarvalohāni rañjayet // | Kontext |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Kontext |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext |
| RCint, 3, 19.3 |
| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // | Kontext |
| RCint, 6, 5.2 |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Kontext |
| RCint, 7, 117.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext |
| RCūM, 12, 38.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |
| RCūM, 14, 166.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Kontext |
| RCūM, 14, 167.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RCūM, 15, 70.2 |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext |
| RCūM, 16, 50.2 |
| raso'sau bandhamāyāto modayatyeva niścitam // | Kontext |
| RCūM, 16, 82.2 |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Kontext |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext |
| RCūM, 4, 55.2 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext |
| RKDh, 1, 1, 163.2 |
| saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 3, 93.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RMañj, 5, 46.1 |
| yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext |
| RPSudh, 2, 55.2 |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Kontext |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Kontext |
| RPSudh, 2, 106.1 |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Kontext |
| RPSudh, 3, 54.2 |
| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 4, 109.3 |
| sadyo bhasmatvamāyānti tato yojyā rasāyane // | Kontext |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RRÅ, R.kh., 7, 37.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 17, 54.2 |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 3, 65.2 |
| saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 68.2 |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 105.2 |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Kontext |
| RRÅ, V.kh., 8, 5.2 |
| catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Kontext |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Kontext |
| RRS, 4, 43.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |
| RRS, 5, 197.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Kontext |
| RRS, 5, 198.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext |
| RRS, 8, 45.1 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Kontext |
| RSK, 2, 28.1 |
| yāvadbhasmatvamāyāti tataḥ khalve satālakam / | Kontext |
| ŚdhSaṃh, 2, 11, 72.1 |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 12, 16.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |