| ÅK, 2, 1, 48.1 |
| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / | Context |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Context |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Context |
| BhPr, 2, 3, 48.1 |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Context |
| BhPr, 2, 3, 51.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Context |
| BhPr, 2, 3, 220.1 |
| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / | Context |
| BhPr, 2, 3, 221.2 |
| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| BhPr, 2, 3, 222.1 |
| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Context |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Context |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Context |
| BhPr, 2, 3, 229.2 |
| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // | Context |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Context |
| RArṇ, 12, 13.1 |
| niśācararase bhāvyaṃ saptavāraṃ tu tālakam / | Context |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Context |
| RArṇ, 12, 115.1 |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Context |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Context |
| RArṇ, 12, 346.2 |
| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Context |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Context |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Context |
| RArṇ, 15, 184.1 |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Context |
| RArṇ, 17, 36.1 |
| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Context |
| RArṇ, 6, 85.2 |
| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // | Context |
| RArṇ, 6, 90.1 |
| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Context |
| RArṇ, 6, 97.1 |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Context |
| RArṇ, 7, 74.2 |
| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Context |
| RArṇ, 7, 75.3 |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Context |
| RArṇ, 7, 77.2 |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Context |
| RArṇ, 7, 116.2 |
| guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Context |
| RArṇ, 7, 126.1 |
| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Context |
| RArṇ, 8, 21.3 |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Context |
| RArṇ, 8, 31.1 |
| hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / | Context |
| RArṇ, 8, 56.1 |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Context |
| RArṇ, 8, 60.1 |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Context |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Context |
| RArṇ, 9, 8.1 |
| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RCint, 3, 160.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context |
| RCint, 7, 71.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RCint, 7, 75.1 |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Context |
| RCint, 7, 76.2 |
| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| RCint, 7, 78.2 |
| tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / | Context |
| RCint, 7, 79.1 |
| jaipālasattvavātāribījamiśraṃ ca tālakam / | Context |
| RCint, 7, 81.1 |
| hiṅgulasya ca tālakādeśca bandhane / | Context |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Context |
| RCūM, 11, 43.2 |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Context |
| RCūM, 11, 47.2 |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Context |
| RCūM, 12, 56.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RCūM, 5, 66.1 |
| śilātālakagandhāśmajāraṇāya prakīrtitam / | Context |
| RHT, 14, 8.2 |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context |
| RHT, 17, 6.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RHT, 18, 36.2 |
| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Context |
| RHT, 18, 69.1 |
| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Context |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Context |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Context |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Context |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Context |
| RHT, 5, 18.1 |
| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / | Context |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Context |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Context |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Context |
| RHT, 5, 42.2 |
| tālakayogena tathā nirvaṅgaṃ yantrayogena // | Context |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Context |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Context |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Context |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Context |
| RMañj, 3, 73.1 |
| svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / | Context |
| RMañj, 3, 73.2 |
| galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // | Context |
| RMañj, 3, 100.2 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RMañj, 6, 36.2 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Context |
| RMañj, 6, 58.2 |
| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // | Context |
| RMañj, 6, 96.2 |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Context |
| RMañj, 6, 182.1 |
| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Context |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Context |
| RMañj, 6, 330.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Context |
| RPSudh, 4, 40.2 |
| tālakena tadardhena śilayā ca tadardhayā // | Context |
| RPSudh, 4, 46.1 |
| tālakasya tadardhasya śilāyāśca tadardhataḥ / | Context |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Context |
| RPSudh, 5, 111.2 |
| tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // | Context |
| RPSudh, 5, 130.1 |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Context |
| RPSudh, 6, 1.1 |
| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Context |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context |
| RRÅ, R.kh., 5, 1.1 |
| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Context |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Context |
| RRÅ, R.kh., 7, 2.1 |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Context |
| RRÅ, R.kh., 7, 4.2 |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // | Context |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Context |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Context |
| RRÅ, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Context |
| RRÅ, R.kh., 7, 48.2 |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Context |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Context |
| RRÅ, R.kh., 7, 51.1 |
| tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / | Context |
| RRÅ, R.kh., 8, 44.2 |
| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Context |
| RRÅ, V.kh., 1, 57.1 |
| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Context |
| RRÅ, V.kh., 10, 5.2 |
| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Context |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Context |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Context |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Context |
| RRÅ, V.kh., 13, 50.1 |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 92.1 |
| nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / | Context |
| RRÅ, V.kh., 14, 89.1 |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Context |
| RRÅ, V.kh., 14, 100.2 |
| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // | Context |
| RRÅ, V.kh., 18, 135.2 |
| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Context |
| RRÅ, V.kh., 18, 144.2 |
| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Context |
| RRÅ, V.kh., 19, 9.1 |
| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 19, 13.1 |
| piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / | Context |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Context |
| RRÅ, V.kh., 2, 29.1 |
| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Context |
| RRÅ, V.kh., 2, 39.2 |
| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Context |
| RRÅ, V.kh., 20, 23.1 |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Context |
| RRÅ, V.kh., 20, 99.2 |
| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Context |
| RRÅ, V.kh., 20, 122.1 |
| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Context |
| RRÅ, V.kh., 3, 42.2 |
| ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // | Context |
| RRÅ, V.kh., 3, 82.1 |
| sacūrṇeṇāranālena dolāyantreṇa tālakam / | Context |
| RRÅ, V.kh., 3, 83.2 |
| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Context |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Context |
| RRÅ, V.kh., 4, 87.1 |
| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Context |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Context |
| RRÅ, V.kh., 8, 98.1 |
| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Context |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Context |
| RRÅ, V.kh., 8, 118.4 |
| tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // | Context |
| RRÅ, V.kh., 8, 120.1 |
| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Context |
| RRÅ, V.kh., 8, 130.1 |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Context |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Context |
| RRS, 3, 76.1 |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Context |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Context |
| RRS, 3, 78.2 |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // | Context |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Context |
| RRS, 3, 90.1 |
| drāvite triphale tāmre kṣipettālakapoṭalīm / | Context |
| RRS, 4, 62.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RRS, 5, 38.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RSK, 2, 28.1 |
| yāvadbhasmatvamāyāti tataḥ khalve satālakam / | Context |
| ŚdhSaṃh, 2, 11, 21.1 |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Context |
| ŚdhSaṃh, 2, 11, 24.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Context |
| ŚdhSaṃh, 2, 11, 73.2 |
| tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // | Context |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Context |
| ŚdhSaṃh, 2, 11, 81.1 |
| matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / | Context |
| ŚdhSaṃh, 2, 12, 50.2 |
| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Context |
| ŚdhSaṃh, 2, 12, 149.1 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Context |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Context |
| ŚdhSaṃh, 2, 12, 213.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Context |