| RCint, 8, 33.1 | |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext |
| RCūM, 11, 15.2 | |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RMañj, 5, 56.2 | |
| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Kontext |
| ŚdhSaṃh, 2, 12, 35.1 | |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 39.1 | |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |