ÅK, 1, 26, 157.1 |
dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Kontext |
BhPr, 1, 8, 155.1 |
mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext |
BhPr, 2, 3, 38.2 |
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Kontext |
RAdhy, 1, 59.2 |
saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext |
RAdhy, 1, 274.1 |
śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext |
RCint, 8, 40.2 |
golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
RCūM, 5, 73.2 |
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext |
RCūM, 5, 95.1 |
atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext |
RCūM, 5, 104.1 |
dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Kontext |
RKDh, 1, 1, 205.1 |
vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext |
RPSudh, 1, 63.1 |
pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Kontext |
RPSudh, 10, 10.2 |
tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Kontext |
RPSudh, 10, 14.2 |
raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext |
RPSudh, 4, 52.1 |
sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext |
RRS, 10, 10.1 |
dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Kontext |