| RCint, 8, 50.2 | 
	| tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Kontext | 
	| RCint, 8, 244.2 | 
	| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext | 
	| RMañj, 6, 50.2 | 
	| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext | 
	| RMañj, 6, 61.1 | 
	| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext | 
	| RMañj, 6, 207.2 | 
	| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext | 
	| RMañj, 6, 262.1 | 
	| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext | 
	| RPSudh, 1, 164.2 | 
	| anupānena bhuñjīta parṇakhaṇḍikayā saha // | Kontext | 
	| RRĂ…, R.kh., 8, 90.2 | 
	| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Kontext | 
	| RRS, 11, 123.2 | 
	| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 49.2 | 
	| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext | 
	| ŚdhSaṃh, 2, 12, 220.1 | 
	| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext |