| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| RAdhy, 1, 57.2 |
| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext |
| RAdhy, 1, 183.2 |
| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // | Kontext |
| RAdhy, 1, 190.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
| RArṇ, 11, 67.2 |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext |
| RCint, 3, 64.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / | Kontext |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Kontext |
| RCint, 4, 19.2 |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // | Kontext |
| RCint, 4, 40.2 |
| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RCint, 5, 20.2 |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RCūM, 15, 38.1 |
| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext |
| RCūM, 16, 29.1 |
| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext |
| RCūM, 5, 8.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RHT, 12, 9.2 |
| svarasena kākamācyā rambhākandena mṛdnīyāt // | Kontext |
| RHT, 15, 12.2 |
| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RHT, 18, 7.1 |
| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Kontext |
| RHT, 18, 65.1 |
| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Kontext |
| RHT, 3, 10.1 |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext |
| RHT, 5, 28.1 |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext |
| RHT, 5, 28.2 |
| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Kontext |
| RHT, 5, 33.2 |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext |
| RHT, 5, 49.2 |
| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Kontext |
| RKDh, 1, 1, 177.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // | Kontext |
| RMañj, 1, 29.1 |
| punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RMañj, 2, 14.1 |
| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / | Kontext |
| RMañj, 3, 46.1 |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Kontext |
| RMañj, 5, 46.1 |
| yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / | Kontext |
| RMañj, 6, 274.2 |
| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // | Kontext |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Kontext |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
| RPSudh, 5, 62.2 |
| gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // | Kontext |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext |
| RRÅ, R.kh., 2, 23.1 |
| evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 2, 23.2 |
| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Kontext |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext |
| RRÅ, R.kh., 2, 28.1 |
| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / | Kontext |
| RRÅ, R.kh., 2, 32.2 |
| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext |
| RRÅ, R.kh., 2, 40.1 |
| kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ / | Kontext |
| RRÅ, R.kh., 2, 44.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // | Kontext |
| RRÅ, R.kh., 3, 10.1 |
| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 11.1 |
| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / | Kontext |
| RRÅ, R.kh., 3, 29.1 |
| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, R.kh., 4, 21.1 |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext |
| RRÅ, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext |
| RRÅ, R.kh., 6, 11.2 |
| mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // | Kontext |
| RRÅ, R.kh., 6, 12.1 |
| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext |
| RRÅ, R.kh., 6, 34.1 |
| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Kontext |
| RRÅ, R.kh., 6, 35.2 |
| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext |
| RRÅ, R.kh., 6, 35.2 |
| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 7, 46.1 |
| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Kontext |
| RRÅ, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 28.2 |
| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // | Kontext |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 11.1 |
| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 11.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext |
| RRÅ, V.kh., 12, 14.2 |
| sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // | Kontext |
| RRÅ, V.kh., 12, 26.3 |
| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 28.1 |
| yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Kontext |
| RRÅ, V.kh., 13, 20.2 |
| mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 13, 34.1 |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 50.2 |
| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 13, 52.1 |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 65.2 |
| meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 13, 73.3 |
| mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // | Kontext |
| RRÅ, V.kh., 14, 4.2 |
| dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // | Kontext |
| RRÅ, V.kh., 14, 48.2 |
| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 14, 49.2 |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 90.1 |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 8.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Kontext |
| RRÅ, V.kh., 15, 44.1 |
| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 21.2 |
| taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // | Kontext |
| RRÅ, V.kh., 16, 23.1 |
| dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / | Kontext |
| RRÅ, V.kh., 16, 37.2 |
| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 16, 57.1 |
| vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 16, 59.1 |
| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 76.2 |
| samuddhṛtya punarmardyamamlavargeṇa saṃyutam // | Kontext |
| RRÅ, V.kh., 16, 85.2 |
| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 16, 93.2 |
| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // | Kontext |
| RRÅ, V.kh., 17, 10.2 |
| etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 17, 13.1 |
| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
| RRÅ, V.kh., 17, 15.1 |
| dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / | Kontext |
| RRÅ, V.kh., 17, 20.1 |
| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / | Kontext |
| RRÅ, V.kh., 17, 24.1 |
| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
| RRÅ, V.kh., 17, 29.1 |
| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 18, 6.1 |
| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 18, 134.2 |
| kākinīrajasā mardyaṃ taptakhalve dināvadhi // | Kontext |
| RRÅ, V.kh., 19, 34.1 |
| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / | Kontext |
| RRÅ, V.kh., 19, 47.2 |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 2, 43.2 |
| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / | Kontext |
| RRÅ, V.kh., 2, 44.2 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 20, 15.1 |
| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 16.2 |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext |
| RRÅ, V.kh., 20, 23.2 |
| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 20, 25.1 |
| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 20, 26.1 |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 20, 27.1 |
| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 37.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext |
| RRÅ, V.kh., 20, 41.1 |
| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 50.1 |
| karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 20, 53.1 |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 54.2 |
| kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 56.1 |
| haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 20, 125.2 |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 127.2 |
| catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 99.1 |
| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Kontext |
| RRÅ, V.kh., 3, 100.2 |
| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 101.1 |
| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 4, 40.1 |
| samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 4, 49.2 |
| gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // | Kontext |
| RRÅ, V.kh., 4, 58.2 |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext |
| RRÅ, V.kh., 4, 75.1 |
| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 75.1 |
| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 157.1 |
| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext |
| RRÅ, V.kh., 4, 160.1 |
| vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 161.1 |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Kontext |
| RRÅ, V.kh., 5, 32.1 |
| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / | Kontext |
| RRÅ, V.kh., 6, 4.2 |
| evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 5.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // | Kontext |
| RRÅ, V.kh., 6, 8.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 57.2 |
| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext |
| RRÅ, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 6, 117.1 |
| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext |
| RRÅ, V.kh., 7, 2.1 |
| divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / | Kontext |
| RRÅ, V.kh., 7, 8.2 |
| mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // | Kontext |
| RRÅ, V.kh., 7, 11.1 |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 12.1 |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 51.2 |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Kontext |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext |
| RRÅ, V.kh., 7, 66.1 |
| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 7, 80.2 |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext |
| RRÅ, V.kh., 7, 81.1 |
| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext |
| RRÅ, V.kh., 7, 84.2 |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Kontext |
| RRÅ, V.kh., 7, 99.1 |
| punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 7, 103.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 7, 106.2 |
| drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // | Kontext |
| RRÅ, V.kh., 7, 108.1 |
| punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Kontext |
| RRÅ, V.kh., 7, 119.2 |
| dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // | Kontext |
| RRÅ, V.kh., 7, 125.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 8, 2.2 |
| samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // | Kontext |
| RRÅ, V.kh., 8, 9.2 |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext |
| RRÅ, V.kh., 8, 30.1 |
| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 8, 45.2 |
| ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 8, 46.2 |
| taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // | Kontext |
| RRÅ, V.kh., 8, 47.2 |
| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 8, 61.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 8, 80.2 |
| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Kontext |
| RRÅ, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 8, 84.2 |
| punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // | Kontext |
| RRÅ, V.kh., 8, 114.2 |
| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 8, 125.2 |
| meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 8, 126.1 |
| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Kontext |
| RRÅ, V.kh., 8, 130.2 |
| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 49.2 |
| somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // | Kontext |
| RRÅ, V.kh., 9, 71.2 |
| haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // | Kontext |
| RRÅ, V.kh., 9, 73.2 |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 9, 89.1 |
| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 9, 89.2 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
| RRS, 5, 128.2 |
| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / | Kontext |
| RRS, 9, 82.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RSK, 2, 28.2 |
| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // | Kontext |
| RSK, 2, 31.2 |
| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 63.1 |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 7.1 |
| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 9.2 |
| etai rasasamais tadvatsūto mardyastuṣāmbunā // | Kontext |
| ŚdhSaṃh, 2, 12, 173.1 |
| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Kontext |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext |
| ŚdhSaṃh, 2, 12, 177.1 |
| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Kontext |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Kontext |